Vigrahavyāvartanī

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

विग्रहव्यावर्तनी

vigrahavyāvartanī

sarveṣāṃ bhāvānāṃ sarvatra na vidyate svabhāvaścet|

tvadvacanamasvabhāvaṃ na nivartayituṃ svabhāvamalam||1||



atha sasvabhāvametadvākyaṃ śrutvā hatā pratijñā te|

vaiṣamikatvaṃ tasmin viśeṣahetuśca vaktavyaḥ||2||



mā śabdavadityetat syātte buddhirna caitadupapannam|

śabdenātra satā bhaviṣyato vāraṇaṃ tasya||3||



pratiṣedhaḥ pratiṣeddhyo'pyevamiti mataṃ bhavet tadasadeva|

evaṃ tava pratijñā lakṣaṇato duṣyate na mama||4||



pratyakṣeṇa hi tāvan yadyupalabhya vinivartayasi bhāvān|

tannāsti pratyakṣaṃ bhāvā yenopalabhyante||5||



anumānaṃ pratyuktaṃ pratyakṣeṇāgamopamāne ca|

anumānāgamasādhyā ye'rthā dṛṣṭāntasādhyāśca||6||



kuśalānāṃ dharmāṇāṃ dharmāvasthāvidaśca manyante|

kuśalaṃ janasvabhāvaṃ śeṣeṣvapyeṣa viniyogaḥ||7||



nairyāṇikasvabhāvo dharmo nairyāṇikāśca ye teṣām|

dharmāvasthoktānāmeva ca nairyāṇikādīnām||8||



yadi ca na bhavet svabhāvo dharmāṇāṃ niḥsvabhāva ityevam|

nāmāpi bhavennaivaṃ nāmāpi nirvastukaṃ nāsti||9||



atha vidyate svabhāvaḥ sa ca dharmāṇāṃ na vidyate tasmāt|

dharmairvinā svabhāvaḥ sa yasyāsti tad yuktamupadeṣṭum||10||



sata eva pratiṣedho nāsti ghaṭo geha ityayaṃ yasmāt|

dṛṣṭaḥ pratiṣedho'yaṃ sataḥ svabhāvasya te tasmāt||11||



atha nāsti sa svabhāvaḥ kiṃ nu pratividhyate tvayānena|

vacanenarte vacanāt pratiṣedhaḥ sidhyate hyasataḥ||12||



bālānāmiva mithyā mṛgatṛṣṇāyāṃ yathā jalagrāhaḥ|

evaṃ mithyāgrāhaḥ syātte pratiṣidhyato hyasataḥ||13||



nanvevaṃ satyasti grāho grāhyaṃ ca tagdṛhītaṃ ca|

pratiṣedhaḥ pratiṣedhyaṃ pratiṣeddhā ceti ṣaṭkaṃ tat||14||



atha naivāsti grāho na ca grāhyaṃ na ca grahītāraḥ|

pratiṣedhaḥ pratiṣedhyaṃ pratiṣeddhāro'sya tu na santi||15||



pratiṣedhaḥ pratiṣedhyaṃ pratiṣeddhāraśca yadyuta na santi|

siddhā hi sarvabhāvā yeṣāmevaṃ svabhāvaśca||16||



hetostato na siddhirnaiḥsvābhāvyāt kuto hi te hetuḥ|

nirhetukasya siddhirna copapannāsya te'rthasya||17||



yadi cāhetoḥ siddhiḥ svabhāvavinivartanasya te bhavati|

svābhāvyasyāstitvaṃ mamāpi nirhetukaṃ siddham||18||



atha hetorastitvaṃ bhāvanaiḥsvābhāvyamityanupapannam|

loke naiḥsvābhāvyānna hi kaścana vidyate bhāvaḥ||19||



pūrvaṃ cet pratiṣedhaḥ paścāt pratiṣedhyamiti ca nopapannam|

paścādanupapanno yugapacca yataḥ svabhāvo'san||20||



hetupratyayasāmagryāṃ pṛthagbhāve'pi madvaco na yadi|

nanu śūnyatvaṃ siddhaṃ bhāvānāmasvabhāvatvāt||21||



yaśca pratītya bhāvo bhāvānāṃ śūnyateti sā hyuktā|

yaśca pratītya bhāvo bhavati hi tasyāsvabhāvatvam||22||



nirmitako nirmitakaṃ māyāpuruṣaḥ svamāyayā sṛṣṭam|

pratisedhayase yadvat pratiṣedho'yaṃ tathaiva syāt||23||



na svābhāvikametad vākyaṃ tasmānna vādahānirme|

nāsti ca vaiṣamikatvaṃ viśeṣahetuśca na nigadyaḥ||24||



mā śabdavaditi nāyaṃ dṛṣṭānto yastvayā mamārabdhaḥ|

śabdena hi tacca śabdasya vāraṇaṃ naiva me vacaḥ||25||



naiḥsvābhāvyānāṃ cennaiḥsvābhāvyena vāraṇaṃ yadi hi|

naiḥsvābhāvyanivṛttau svābhāvyaṃ hi prasiddhaṃ syāt||26||



athavā nirmitakāyāṃ yathā striyāṃ striyamityasaṃgrāham|

nirmitakaḥ pratihanyāt kasyacidevaṃ bhavedetat||27||



athavā sādhyasamo'yaṃ heturna hi vidyate dhvaneḥ sattā|

saṃvyavahāraṃ ca vayaṃ nānabhyupagamya kathayāmaḥ||28||



yadi kācana pratijñā tatra syādeṣa me bhaveddoṣaḥ|

nāsti ca mama pratijñā tasmānnaivāsti me doṣaḥ||29||



yadi kiṃcidupalabheyaṃ pravartayeyaṃ nivartayeyaṃ vā|

pratyakṣādibhirarthaistadabhāvānme'nupālambhaḥ||30||



yadi ca pramāṇatasteṣāṃ teṣāṃ prasiddhirarthānām|

teṣāṃ punaḥ prasiddhiṃ brūhi kathaṃ te pramāṇānām||31||



anyairyadi pramāṇaiḥ pramāṇasiddhirbhavatyanavasthā|

nādeḥ siddhistatrāsti naiva madhyasya nāntasya||32||



teṣāmatha pramāṇairvinā prasiddhirvihīyate vādaḥ|

vaiṣamikatvaṃ tasmin viśeṣahetuśca vaktavyaḥ||33||



viṣamopanyāso'yaṃ na hyātmānaṃ prakāśayatyagniḥ|

na hi tasyānupalabdhirdṛṣṭā tamasīva kumbhasya||35||



yadi svātmānamayaṃ tvadvacanena prakāśayatyagniḥ|

paramiva na tvātmānaṃ paridhakṣyatyapi hutāśaḥ||36||



yadi ca svaparātmānau tvadvacanena prakāśayatyagniḥ|

pracchādayiṣyati tamaḥ svaparātmānau hutāśa iva||37||



nāsti tamaśca jvalane yatra ca tiṣṭhati sadātmani jvalanaḥ|

kurute kathaṃ prakāśaṃ sa hi prakāśo'ndhakāravadhaḥ||38||



utpadyamāna eva prakāśayatyagnirityasadvādaḥ|

utpadyamāna eva prāpnoti tamo na hi hutāśaḥ||39||



aprāpto'pi jvalano yadi vā punarandhakāramupahanyāt|

sarveṣu lokadhātuṣu tamo'yamihasaṃsthita upahanyāt||40||



yadi ca svataḥpramāṇasiddhiranapekṣya te prameyāṇi|

bhavati pramāṇasiddhirna parāpekṣā hi siddhiriti||41||



anapekṣya hi prameyānarthān yadi te pramāṇasiddhiḥ|

bhavati na bhavati kasyacidevamimāni pramāṇāni||42||



atha matamapekṣya siddhisteṣāmityatra ko doṣaḥ|

siddhasya sādhanaṃ syānnāsiddho'pekṣate hyanyat||43||



sidhyanti hi prameyāṇyapekṣya yadi sarvathā pramāṇāni|

bhavati prameyasiddhiranapekṣyaiva pramāṇāni||44||



yadi ca prameyasiddhiranapekṣyaiva bhavati pramāṇāni|

kiṃ te pramāṇasiddhyā tāni yadarthaṃ prasiddhaṃ tat||45||



atha tu pramāṇasiddhirbhavatyapekṣyaiva te prameyāṇi|

vyatyaya evaṃ sati te dhruvaṃ pramāṇaprameyāṇām||46||



atha tai pramāṇasiddhyā prameyasiddhiḥ prameyasiddhyā cā

bhavati pramāṇasiddhirnāstyubhayasyāpi te siddhiḥ||47||



sidhyanti hi pramāṇairyadi prameyāṇi tāni taireva|

sādhyāni ca prameyaistāni kathaṃ sādhayiṣyanti||48||



sidhyanti ca prameyairyadi pramāṇāni tāni taireva|

sādhyāni ca prameyaistāni kathaṃ sādhayiṣyanti||49||



pitrā yadyutpādyaḥ putro yadi tena caiva putreṇa|

utpādyaḥ sa yadi pitā vada tatrotpādayati kaḥ kam||50||



kaśca pitā kaḥ putrastatra tvaṃ brūhi tāvubhāvapi ca|

pitāputralakṣaṇadharau yato naḥ putrasaṃdehaḥ||51||



naiva svataḥprasiddhirna parasparataḥ pramāṇairvā|

bhavati na ca prameyairna cāpyakasmāt pramāṇānām||52||



kuśalānāṃ dharmāṇāṃ dharmāvasthāvidho brūvate yat|

kuśalasvabhāvamevaṃ pravibhāgenābhidheyaḥ syāt||53||



yadi ca pratītya kuśalaḥ svabhāva utpadyate sa kuśalānām|

dharmāṇāṃ parabhāvaḥ svabhāva evaṃ kathaṃ bhavati||54||



atha na pratītya kiṃcit svabhāva utpadyate sa kuśalānām|

dharmāṇāmevaṃ syāda vāso na brahmacaryasya||55||



nādharmo dharmo vā saṃvyavahārāśca laukikā na syuḥ|

nityāśca sarvabhāvāḥ syurnityatvādahetumataḥ||56||



eṣa cākuśaleṣvavyākṛteṣu nairyāṇādiṣu ca doṣaḥ|

tasmāt sarvaṃ saṃskṛtamasaṃskṛtaṃ te bhavatyevam||57||



yaḥ sadbhūtaṃ nāma brūyāt sa svabhāva ityevam|

bhavatā prativaktavyo nāma brūmaśca na vyaṃ sat||58||



nāmāsaditi ca yadidaṃ tatkiṃ nu sato bhavatyutāsataḥ|

yadi hi sato yadyasato dvidhāpi te hīyate vādaḥ||59||



sarveṣāṃ bhāvānāṃ śūnyatvaṃ copapāditaṃ pūrvam|

sa upālambhastasmād bhavatyayaṃ ca pratijñāyāḥ||60||



atha vidyate svabhāvaḥ sa ca dharmāṇāṃ na vidyata iti|

idamāśaṅkitaṃ yaduktaṃ bhavatyanāśaṅkitaṃ tacca||61||



sata eva pratiṣedho yadi śūnyatvaṃ nanvapratiṣiddhamidam|

pratiṣedhayate hi bhavān bhāvānāṃ niḥsvabhāvatvam||62||



pratiṣedhayase'tha tvaṃ śūnyatvaṃ tacca nāsti śūnyatvam|

pratiṣedhaḥ sata iti te nanvevaṃ hīyate vādaḥ||63||



pratiṣedhayāmi nāhaṃ kiṃcit pratiṣedhyamasti na ca kiṃcit|

tasmāt pratiṣedhayasītyadhilaya eva tvayā kriyate||64||



yaccāhaṃ te vacanādasataḥ pratiṣedhavacanasiddhiriti|

atra jñāpayate vāgasaditi tanna pratinihanti||65||



mṛgatṛṣṇādṛṣṭānte yaḥ punaruktaṃ tvayā mahāṃścaryaḥ|

tatrāpi nirṇayaṃ śṛṇu yathā sa dṛṣṭānta upapannaḥ||66||



sa yadi svabhāvataḥ syāt bhāvo na syāt pratītyasamudbhūtaḥ|

yaśca pratītya bhavati grāho nanu śūnyatā saiva||67||



yadi ca svabhāvataḥ syād grāhaḥ kastaṃ nivartayed grāhyam|

śeṣeṣvapyeṣa vidhistasmād doṣo'nupālambhaḥ||68||



etena hetvabhāvaḥ pratyuktaḥ pūrvameva sa samatvāt|

mṛgatṛṣṇādṛṣṭāntavyāvṛttividhau ya uktaḥ prāk||69||



yastraikālye hetuḥ pratyuktaḥ pūrvameva sa samatvāt|

traikālyapratihetuśca śūnyatāvādināṃ prāptaḥ||70||



prabhavati ca śūnyateyaṃ yasya prabhavanti tasya sarvārthāḥ|

prabhavati na tasya kiṃ na bhavati śūnyatā yasyeti||71||



yaḥ śūnyatāṃ pratītyasamutpādaṃ madhyamāṃ pratipadamanekārthām|

nijagāda praṇamāmi tamapratimasaṃbuddham||72|| iti||